śaśāṅke kutaḥ śyāmatā jātā ।
pṛcchati jananīmatikutūhalādbālastribhuvanatrātā ॥
kṛṣṇamṛgastava śarabhayādvidhuṃ yāto naitanmātaḥ ।
kapaṭamṛgaṃ praṇihanmi nāparaṃ tasya vimohakhyātaḥ ॥
daśamukhabhayādbhuvo yātā yā vidhuṃ śyāmatā dṛṣṭā ।
kathaṃ rāhubhītoऽsau pāyānmahī mūḍhatāspṛṣṭā ॥
tvamatha vīkṣya candramasaṃ nijadayitānanarūpasamānam ।
śaśini gato śyāmaḥ kila dṛṣṭaḥ kartuṃ tadadharapānam ॥
nahi mātaḥ pīye tava stanaṃ śrutvā manujendrāṇī ।
sasmitamukhī vismitā jātā cakitā giridharavāṇī ॥
Gītarāmāyaṇam
Rambhadracharya: Zitate auf Englisch
tahaँ basa basumati basu basumukhamukha
nigadita nigama sukarama dharamadhura ।
durita damana dukha śamana sukha gamana
parama kamana pada namana sakala sura ॥
bimala birati rati bhagati bharana bhala
bharama harana hari haraṣa harama pura ।
giridhara raghubara gharani janama mahi
tarani tanaya bhaya janaka janakapura ॥
Srisitaramakelikaumudi
mere giridhārī jī se kāhe larī ।
tuma taruṇī mero giridhara bālaka kāhe bhujā pakarī ॥
susuki susuki mero giridhara rovata tū musukāta kharī ॥
tū ahirina atisaya jhagarāū barabasa āya kharī ॥
giridhara kara gahi kahata jasodā āʼncara oṭa karī ॥
[Nagar, Shanti Lal, The Holy Journey of a Divine Saint: Being the English Rendering of Swarnayatra Abhinandan Granth, Acharya Divakar, Sharma, Siva Kumar, Goyal, Surendra Sharma, Susila, B. R. Publishing Corporation, First, Hardback, New Delhi, India, 2002, 8176462888]
[Prasad, Ram Chandra, Sri Ramacaritamanasa The Holy Lake Of The Acts Of Rama, Motilal Banarsidass, 1999, Illustrated, reprint, Delhi, India, 8120807626, First published 1991]
rāmaprāṇapriye rāme rame rājīvalocane ।
rāhi rājñi ratiṃ ramyāṃ rāme rājani rāghave ॥
Śrībhārgavarāghavīyam
lolālālīlalālola līlālālālalālala ।
lelelela lalālīla lāla lolīla lālala ॥
Śrībhārgavarāghavīyam
dhanuḥsrugabhimedure bhṛgupakopavaiśvānare
raṇāṅgaṇasucatvare subhaṭarāvavedasvare ।
śarāhutimanohare nṛpatikāṣṭhasañjāgare
sahasrabhujamadhvare paśumivājuhodbhārgavaḥ ॥
Śrībhārgavarāghavīyam
Mānavatā hī merā mandira maiṃ hūँ isakā eka pujārī ॥
haiṃ vikalāṃga maheśvara mere maiṃ hūँ inakā kṛpābhikhārī ॥
[Rambhadracharya, Jagadguru (Speaker), 2003, जगद्गुरु रामभद्राचार्य विकलांग विश्वविद्यालय, Hindi, Jagadguru Rambhadracharya Handicapped University, CD, Chitrakoot, Uttar Pradesh, India, Jagadguru Rambhadracharya Handicapped University, 00:02:16, मानवता ही मेरा मन्दिर मैं हूँ इसका एक पुजारी ॥ हैं विकलांग महेश्वर मेरे मैं हूँ इनका कृपाभिखारी ॥]
kausalyāsuprajā rāma pūrvā saṃdhyā pravartate ।
uttiṣṭha naraśārdūla karttavyaṃ daivamāhnikam ॥
Śrīsītārāmasuprabhātam
citation needed
Paṭhyatāṃ bhṛṅgadūtaṃ ca bhṛṅgadūtaṃ pragīyatām ।
cintyatāṃ bhṛṅgadūtaṃ ca rāmabhaktairdivāniśam ॥
uttiṣṭhottiṣṭha bho rāma uttiṣṭha rāghava prabho ।
uttiṣṭha jānakīnātha sarvalokaṃ sukhīkuru ॥
Śrīsītārāmasuprabhātam
aśaraṇaśaraṇa praṇatabhayadaraṇa
dharaṇibharaharaṇa dharaṇitanayāvaraṇa
janasukhakaraṇa taraṇikulabharaṇa
kamalamṛducaraṇa dvijāṅganāsamuddharaṇa ।
tribhuvanabharaṇa danujakulamaraṇa
niśitaśaraśaraṇa dalitadaśamukharaṇa
bhṛgubhavacātakanavīnajaladhara rāma
vihara manasi saha sītayā janābharaṇa ॥
Śrībhārgavarāghavīyam
trijagadavana hataharijananidhuvana
nijavanarucijitaśataśatavidhuvana ।
taruvaravibhavavinatasuravaravana
jayati viratighana iva raghuvaravana ॥
Śrībhārgavarāghavīyam
kaḥ kau ke kekakekākaḥ kākakākākakaḥ kakaḥ ।
kākaḥ kākaḥ kakaḥ kākaḥ kukākaḥ kākakaḥ kukaḥ ॥
Śrībhārgavarāghavīyam
madanamathana sukhasadana vidhuvadana-
gaditavimalavaraviruda kalikadana ।
śamadamaniyamamahita munijanadhana
lasasi vibudhamaṇiriva hariparijana ॥
Śrībhārgavarāghavīyam
sa brahmacārī nijadharmacārī svakarmacārī ca na cābhicārī ।
cārī satāṃ cetasi nāticārī sa cāpacārī sa na cāpacārī ॥
Śrībhārgavarāghavīyam
vīkṣya tāṃ vīkṣaṇīyāmbujāsyaśriyaṃ
svaśriyaṃ śrīśriyaṃ brahmavidyāśriyam ।
dhīdhiyaṃ hrīhriyaṃ bhūbhuvaṃ bhūbhuvaṃ
rāghavaḥ prāha sallakṣaṇaṃ lakṣmaṇam ॥
Śrībhārgavarāghavīyam
kiṃ dṛṣṭavyaṃ patitajagati vyāptadoṣe'pyasatye
māyācārāvratatanubhṛtāṃ pāparājadvicāre ।
dṛṣṭavyo'sau cikuranikuraiḥ pūrṇavaktrāravindaḥ
pūrṇānando dhṛtaśiśutanuḥ rāmacandro mukundaḥ ॥
[Aneja, Mukta, J. K., Kaul, Abraham, George, 2005, Abilities Redefined – Forty Life Stories Of Courage And Accomplishment, All India Confederation of the Blind, Delhi, India, Shri Ram Bhadracharyaji – A Religious Head With A Vision, http://www.aicb.in/images/success_story.pdf, 25 April 2011, 66–68]
[Nagar, Shanti Lal, The Holy Journey of a Divine Saint: Being the English Rendering of Swarnayatra Abhinandan Granth, Acharya Divakar, Sharma, Siva Kumar, Goyal, Surendra Sharma, Susila, B. R. Publishing Corporation, First, Hardback, New Delhi, India, 2002, 8176462888]
citation needed
Masi kāgada chūyo nahīṃ kalama gahī nahiṃ hātha ।
bhṛṃgadūta mahaँ saba kahyo eka jānakīnātha ॥
mahāghoraśokāgninātapyamānaṃ
patantaṃ nirāsārasaṃsārasindhau ।
anāthaṃ jaḍaṃ mohapāśena baddhaṃ
prabho pāhi māṃ sevakakleśaharttaḥ ॥
[Dinkar, Dr. Vagish, श्रीभार्गवराघवीयम् मीमांसा, Investigation into Śrībhārgavarāghavīyam, Deshbharti Prakashan, Delhi, India, 2008, 9788190827669, Hindi]
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ।
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam ॥
Śrībhārgavarāghavīyam
kākakāka kakākāka kukākāka kakāka ka ।
kukakākāka kākāka kaukākāka kukākaka ॥
Śrībhārgavarāghavīyam